New Step by Step Map For bhairav kavach

Wiki Article

भीषणो भैरवः पातु उत्तरस्यां तु सर्वदा



 

देयं पुत्राय शिष्याय शान्ताय प्रियवादिने ॥ ३०॥

विचरन् यत्र कुत्रापि विघ्नौघैः प्राप्यते न सः

पाणी कपाली मे पातु मुण्डमालाधरो हृदम्

पिङ्गलाक्षो मञ्जुयुद्धे युद्धे नित्यं जयप्रदः ।

बटुक भैरव कवच का व्याख्यान स्वयं महादेव ने किया website है। जो इस बटुक भैरव कवच का अभ्यास करता है, वह सभी भौतिक सुखों को प्राप्त करता है।





स्मेरास्यं वरदं कपालमभयं शूलं दधानं करैः



सम्प्राप्नोति फलं सर्वं नात्र कार्या विचारणा।

ಏತತ್ ಕವಚಮೀಶಾನ ತವ ಸ್ನೇಹಾತ್ ಪ್ರಕಾಶಿತಮ್

Report this wiki page